Declension table of uddharṣa

Deva

NeuterSingularDualPlural
Nominativeuddharṣam uddharṣe uddharṣāṇi
Vocativeuddharṣa uddharṣe uddharṣāṇi
Accusativeuddharṣam uddharṣe uddharṣāṇi
Instrumentaluddharṣeṇa uddharṣābhyām uddharṣaiḥ
Dativeuddharṣāya uddharṣābhyām uddharṣebhyaḥ
Ablativeuddharṣāt uddharṣābhyām uddharṣebhyaḥ
Genitiveuddharṣasya uddharṣayoḥ uddharṣāṇām
Locativeuddharṣe uddharṣayoḥ uddharṣeṣu

Compound uddharṣa -

Adverb -uddharṣam -uddharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria