Declension table of ?uddhāraka

Deva

MasculineSingularDualPlural
Nominativeuddhārakaḥ uddhārakau uddhārakāḥ
Vocativeuddhāraka uddhārakau uddhārakāḥ
Accusativeuddhārakam uddhārakau uddhārakān
Instrumentaluddhārakeṇa uddhārakābhyām uddhārakaiḥ uddhārakebhiḥ
Dativeuddhārakāya uddhārakābhyām uddhārakebhyaḥ
Ablativeuddhārakāt uddhārakābhyām uddhārakebhyaḥ
Genitiveuddhārakasya uddhārakayoḥ uddhārakāṇām
Locativeuddhārake uddhārakayoḥ uddhārakeṣu

Compound uddhāraka -

Adverb -uddhārakam -uddhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria