Declension table of uddhāra

Deva

NeuterSingularDualPlural
Nominativeuddhāram uddhāre uddhārāṇi
Vocativeuddhāra uddhāre uddhārāṇi
Accusativeuddhāram uddhāre uddhārāṇi
Instrumentaluddhāreṇa uddhārābhyām uddhāraiḥ
Dativeuddhārāya uddhārābhyām uddhārebhyaḥ
Ablativeuddhārāt uddhārābhyām uddhārebhyaḥ
Genitiveuddhārasya uddhārayoḥ uddhārāṇām
Locativeuddhāre uddhārayoḥ uddhāreṣu

Compound uddhāra -

Adverb -uddhāram -uddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria