Declension table of ?uddhānta

Deva

NeuterSingularDualPlural
Nominativeuddhāntam uddhānte uddhāntāni
Vocativeuddhānta uddhānte uddhāntāni
Accusativeuddhāntam uddhānte uddhāntāni
Instrumentaluddhāntena uddhāntābhyām uddhāntaiḥ
Dativeuddhāntāya uddhāntābhyām uddhāntebhyaḥ
Ablativeuddhāntāt uddhāntābhyām uddhāntebhyaḥ
Genitiveuddhāntasya uddhāntayoḥ uddhāntānām
Locativeuddhānte uddhāntayoḥ uddhānteṣu

Compound uddhānta -

Adverb -uddhāntam -uddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria