Declension table of ?uddhṛti

Deva

FeminineSingularDualPlural
Nominativeuddhṛtiḥ uddhṛtī uddhṛtayaḥ
Vocativeuddhṛte uddhṛtī uddhṛtayaḥ
Accusativeuddhṛtim uddhṛtī uddhṛtīḥ
Instrumentaluddhṛtyā uddhṛtibhyām uddhṛtibhiḥ
Dativeuddhṛtyai uddhṛtaye uddhṛtibhyām uddhṛtibhyaḥ
Ablativeuddhṛtyāḥ uddhṛteḥ uddhṛtibhyām uddhṛtibhyaḥ
Genitiveuddhṛtyāḥ uddhṛteḥ uddhṛtyoḥ uddhṛtīnām
Locativeuddhṛtyām uddhṛtau uddhṛtyoḥ uddhṛtiṣu

Compound uddhṛti -

Adverb -uddhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria