Declension table of ?uddhṛtāri

Deva

MasculineSingularDualPlural
Nominativeuddhṛtāriḥ uddhṛtārī uddhṛtārayaḥ
Vocativeuddhṛtāre uddhṛtārī uddhṛtārayaḥ
Accusativeuddhṛtārim uddhṛtārī uddhṛtārīn
Instrumentaluddhṛtāriṇā uddhṛtāribhyām uddhṛtāribhiḥ
Dativeuddhṛtāraye uddhṛtāribhyām uddhṛtāribhyaḥ
Ablativeuddhṛtāreḥ uddhṛtāribhyām uddhṛtāribhyaḥ
Genitiveuddhṛtāreḥ uddhṛtāryoḥ uddhṛtārīṇām
Locativeuddhṛtārau uddhṛtāryoḥ uddhṛtāriṣu

Compound uddhṛtāri -

Adverb -uddhṛtāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria