Declension table of ?uddeśavidheyavicāra

Deva

MasculineSingularDualPlural
Nominativeuddeśavidheyavicāraḥ uddeśavidheyavicārau uddeśavidheyavicārāḥ
Vocativeuddeśavidheyavicāra uddeśavidheyavicārau uddeśavidheyavicārāḥ
Accusativeuddeśavidheyavicāram uddeśavidheyavicārau uddeśavidheyavicārān
Instrumentaluddeśavidheyavicāreṇa uddeśavidheyavicārābhyām uddeśavidheyavicāraiḥ uddeśavidheyavicārebhiḥ
Dativeuddeśavidheyavicārāya uddeśavidheyavicārābhyām uddeśavidheyavicārebhyaḥ
Ablativeuddeśavidheyavicārāt uddeśavidheyavicārābhyām uddeśavidheyavicārebhyaḥ
Genitiveuddeśavidheyavicārasya uddeśavidheyavicārayoḥ uddeśavidheyavicārāṇām
Locativeuddeśavidheyavicāre uddeśavidheyavicārayoḥ uddeśavidheyavicāreṣu

Compound uddeśavidheyavicāra -

Adverb -uddeśavidheyavicāram -uddeśavidheyavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria