Declension table of ?uddeśakavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeuddeśakavṛkṣaḥ uddeśakavṛkṣau uddeśakavṛkṣāḥ
Vocativeuddeśakavṛkṣa uddeśakavṛkṣau uddeśakavṛkṣāḥ
Accusativeuddeśakavṛkṣam uddeśakavṛkṣau uddeśakavṛkṣān
Instrumentaluddeśakavṛkṣeṇa uddeśakavṛkṣābhyām uddeśakavṛkṣaiḥ uddeśakavṛkṣebhiḥ
Dativeuddeśakavṛkṣāya uddeśakavṛkṣābhyām uddeśakavṛkṣebhyaḥ
Ablativeuddeśakavṛkṣāt uddeśakavṛkṣābhyām uddeśakavṛkṣebhyaḥ
Genitiveuddeśakavṛkṣasya uddeśakavṛkṣayoḥ uddeśakavṛkṣāṇām
Locativeuddeśakavṛkṣe uddeśakavṛkṣayoḥ uddeśakavṛkṣeṣu

Compound uddeśakavṛkṣa -

Adverb -uddeśakavṛkṣam -uddeśakavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria