Declension table of ?uddeśakā

Deva

FeminineSingularDualPlural
Nominativeuddeśakā uddeśake uddeśakāḥ
Vocativeuddeśake uddeśake uddeśakāḥ
Accusativeuddeśakām uddeśake uddeśakāḥ
Instrumentaluddeśakayā uddeśakābhyām uddeśakābhiḥ
Dativeuddeśakāyai uddeśakābhyām uddeśakābhyaḥ
Ablativeuddeśakāyāḥ uddeśakābhyām uddeśakābhyaḥ
Genitiveuddeśakāyāḥ uddeśakayoḥ uddeśakānām
Locativeuddeśakāyām uddeśakayoḥ uddeśakāsu

Adverb -uddeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria