Declension table of ?uddehikā

Deva

FeminineSingularDualPlural
Nominativeuddehikā uddehike uddehikāḥ
Vocativeuddehike uddehike uddehikāḥ
Accusativeuddehikām uddehike uddehikāḥ
Instrumentaluddehikayā uddehikābhyām uddehikābhiḥ
Dativeuddehikāyai uddehikābhyām uddehikābhyaḥ
Ablativeuddehikāyāḥ uddehikābhyām uddehikābhyaḥ
Genitiveuddehikāyāḥ uddehikayoḥ uddehikānām
Locativeuddehikāyām uddehikayoḥ uddehikāsu

Adverb -uddehikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria