Declension table of ?uddantura

Deva

NeuterSingularDualPlural
Nominativeuddanturam uddanture uddanturāṇi
Vocativeuddantura uddanture uddanturāṇi
Accusativeuddanturam uddanture uddanturāṇi
Instrumentaluddantureṇa uddanturābhyām uddanturaiḥ
Dativeuddanturāya uddanturābhyām uddanturebhyaḥ
Ablativeuddanturāt uddanturābhyām uddanturebhyaḥ
Genitiveuddanturasya uddanturayoḥ uddanturāṇām
Locativeuddanture uddanturayoḥ uddantureṣu

Compound uddantura -

Adverb -uddanturam -uddanturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria