Declension table of ?uddama

Deva

MasculineSingularDualPlural
Nominativeuddamaḥ uddamau uddamāḥ
Vocativeuddama uddamau uddamāḥ
Accusativeuddamam uddamau uddamān
Instrumentaluddamena uddamābhyām uddamaiḥ uddamebhiḥ
Dativeuddamāya uddamābhyām uddamebhyaḥ
Ablativeuddamāt uddamābhyām uddamebhyaḥ
Genitiveuddamasya uddamayoḥ uddamānām
Locativeuddame uddamayoḥ uddameṣu

Compound uddama -

Adverb -uddamam -uddamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria