Declension table of ?uddāsa

Deva

MasculineSingularDualPlural
Nominativeuddāsaḥ uddāsau uddāsāḥ
Vocativeuddāsa uddāsau uddāsāḥ
Accusativeuddāsam uddāsau uddāsān
Instrumentaluddāsena uddāsābhyām uddāsaiḥ uddāsebhiḥ
Dativeuddāsāya uddāsābhyām uddāsebhyaḥ
Ablativeuddāsāt uddāsābhyām uddāsebhyaḥ
Genitiveuddāsasya uddāsayoḥ uddāsānām
Locativeuddāse uddāsayoḥ uddāseṣu

Compound uddāsa -

Adverb -uddāsam -uddāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria