Declension table of ?uddālana

Deva

NeuterSingularDualPlural
Nominativeuddālanam uddālane uddālanāni
Vocativeuddālana uddālane uddālanāni
Accusativeuddālanam uddālane uddālanāni
Instrumentaluddālanena uddālanābhyām uddālanaiḥ
Dativeuddālanāya uddālanābhyām uddālanebhyaḥ
Ablativeuddālanāt uddālanābhyām uddālanebhyaḥ
Genitiveuddālanasya uddālanayoḥ uddālanānām
Locativeuddālane uddālanayoḥ uddālaneṣu

Compound uddālana -

Adverb -uddālanam -uddālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria