Declension table of ?uddaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeuddaṇḍitā uddaṇḍite uddaṇḍitāḥ
Vocativeuddaṇḍite uddaṇḍite uddaṇḍitāḥ
Accusativeuddaṇḍitām uddaṇḍite uddaṇḍitāḥ
Instrumentaluddaṇḍitayā uddaṇḍitābhyām uddaṇḍitābhiḥ
Dativeuddaṇḍitāyai uddaṇḍitābhyām uddaṇḍitābhyaḥ
Ablativeuddaṇḍitāyāḥ uddaṇḍitābhyām uddaṇḍitābhyaḥ
Genitiveuddaṇḍitāyāḥ uddaṇḍitayoḥ uddaṇḍitānām
Locativeuddaṇḍitāyām uddaṇḍitayoḥ uddaṇḍitāsu

Adverb -uddaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria