Declension table of ?uddaṇḍita

Deva

NeuterSingularDualPlural
Nominativeuddaṇḍitam uddaṇḍite uddaṇḍitāni
Vocativeuddaṇḍita uddaṇḍite uddaṇḍitāni
Accusativeuddaṇḍitam uddaṇḍite uddaṇḍitāni
Instrumentaluddaṇḍitena uddaṇḍitābhyām uddaṇḍitaiḥ
Dativeuddaṇḍitāya uddaṇḍitābhyām uddaṇḍitebhyaḥ
Ablativeuddaṇḍitāt uddaṇḍitābhyām uddaṇḍitebhyaḥ
Genitiveuddaṇḍitasya uddaṇḍitayoḥ uddaṇḍitānām
Locativeuddaṇḍite uddaṇḍitayoḥ uddaṇḍiteṣu

Compound uddaṇḍita -

Adverb -uddaṇḍitam -uddaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria