Declension table of ?uddaṇḍaraṅganātha

Deva

MasculineSingularDualPlural
Nominativeuddaṇḍaraṅganāthaḥ uddaṇḍaraṅganāthau uddaṇḍaraṅganāthāḥ
Vocativeuddaṇḍaraṅganātha uddaṇḍaraṅganāthau uddaṇḍaraṅganāthāḥ
Accusativeuddaṇḍaraṅganātham uddaṇḍaraṅganāthau uddaṇḍaraṅganāthān
Instrumentaluddaṇḍaraṅganāthena uddaṇḍaraṅganāthābhyām uddaṇḍaraṅganāthaiḥ uddaṇḍaraṅganāthebhiḥ
Dativeuddaṇḍaraṅganāthāya uddaṇḍaraṅganāthābhyām uddaṇḍaraṅganāthebhyaḥ
Ablativeuddaṇḍaraṅganāthāt uddaṇḍaraṅganāthābhyām uddaṇḍaraṅganāthebhyaḥ
Genitiveuddaṇḍaraṅganāthasya uddaṇḍaraṅganāthayoḥ uddaṇḍaraṅganāthānām
Locativeuddaṇḍaraṅganāthe uddaṇḍaraṅganāthayoḥ uddaṇḍaraṅganātheṣu

Compound uddaṇḍaraṅganātha -

Adverb -uddaṇḍaraṅganātham -uddaṇḍaraṅganāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria