Declension table of ?uddaṃśa

Deva

MasculineSingularDualPlural
Nominativeuddaṃśaḥ uddaṃśau uddaṃśāḥ
Vocativeuddaṃśa uddaṃśau uddaṃśāḥ
Accusativeuddaṃśam uddaṃśau uddaṃśān
Instrumentaluddaṃśena uddaṃśābhyām uddaṃśaiḥ uddaṃśebhiḥ
Dativeuddaṃśāya uddaṃśābhyām uddaṃśebhyaḥ
Ablativeuddaṃśāt uddaṃśābhyām uddaṃśebhyaḥ
Genitiveuddaṃśasya uddaṃśayoḥ uddaṃśānām
Locativeuddaṃśe uddaṃśayoḥ uddaṃśeṣu

Compound uddaṃśa -

Adverb -uddaṃśam -uddaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria