Declension table of ?udbhūti

Deva

FeminineSingularDualPlural
Nominativeudbhūtiḥ udbhūtī udbhūtayaḥ
Vocativeudbhūte udbhūtī udbhūtayaḥ
Accusativeudbhūtim udbhūtī udbhūtīḥ
Instrumentaludbhūtyā udbhūtibhyām udbhūtibhiḥ
Dativeudbhūtyai udbhūtaye udbhūtibhyām udbhūtibhyaḥ
Ablativeudbhūtyāḥ udbhūteḥ udbhūtibhyām udbhūtibhyaḥ
Genitiveudbhūtyāḥ udbhūteḥ udbhūtyoḥ udbhūtīnām
Locativeudbhūtyām udbhūtau udbhūtyoḥ udbhūtiṣu

Compound udbhūti -

Adverb -udbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria