Declension table of ?udbhūtasparśavat

Deva

NeuterSingularDualPlural
Nominativeudbhūtasparśavat udbhūtasparśavantī udbhūtasparśavatī udbhūtasparśavanti
Vocativeudbhūtasparśavat udbhūtasparśavantī udbhūtasparśavatī udbhūtasparśavanti
Accusativeudbhūtasparśavat udbhūtasparśavantī udbhūtasparśavatī udbhūtasparśavanti
Instrumentaludbhūtasparśavatā udbhūtasparśavadbhyām udbhūtasparśavadbhiḥ
Dativeudbhūtasparśavate udbhūtasparśavadbhyām udbhūtasparśavadbhyaḥ
Ablativeudbhūtasparśavataḥ udbhūtasparśavadbhyām udbhūtasparśavadbhyaḥ
Genitiveudbhūtasparśavataḥ udbhūtasparśavatoḥ udbhūtasparśavatām
Locativeudbhūtasparśavati udbhūtasparśavatoḥ udbhūtasparśavatsu

Adverb -udbhūtasparśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria