Declension table of ?udbhūtarūpa

Deva

NeuterSingularDualPlural
Nominativeudbhūtarūpam udbhūtarūpe udbhūtarūpāṇi
Vocativeudbhūtarūpa udbhūtarūpe udbhūtarūpāṇi
Accusativeudbhūtarūpam udbhūtarūpe udbhūtarūpāṇi
Instrumentaludbhūtarūpeṇa udbhūtarūpābhyām udbhūtarūpaiḥ
Dativeudbhūtarūpāya udbhūtarūpābhyām udbhūtarūpebhyaḥ
Ablativeudbhūtarūpāt udbhūtarūpābhyām udbhūtarūpebhyaḥ
Genitiveudbhūtarūpasya udbhūtarūpayoḥ udbhūtarūpāṇām
Locativeudbhūtarūpe udbhūtarūpayoḥ udbhūtarūpeṣu

Compound udbhūtarūpa -

Adverb -udbhūtarūpam -udbhūtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria