Declension table of ?udbhramaṇa

Deva

NeuterSingularDualPlural
Nominativeudbhramaṇam udbhramaṇe udbhramaṇāni
Vocativeudbhramaṇa udbhramaṇe udbhramaṇāni
Accusativeudbhramaṇam udbhramaṇe udbhramaṇāni
Instrumentaludbhramaṇena udbhramaṇābhyām udbhramaṇaiḥ
Dativeudbhramaṇāya udbhramaṇābhyām udbhramaṇebhyaḥ
Ablativeudbhramaṇāt udbhramaṇābhyām udbhramaṇebhyaḥ
Genitiveudbhramaṇasya udbhramaṇayoḥ udbhramaṇānām
Locativeudbhramaṇe udbhramaṇayoḥ udbhramaṇeṣu

Compound udbhramaṇa -

Adverb -udbhramaṇam -udbhramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria