Declension table of ?udbhrāntakā

Deva

FeminineSingularDualPlural
Nominativeudbhrāntakā udbhrāntake udbhrāntakāḥ
Vocativeudbhrāntake udbhrāntake udbhrāntakāḥ
Accusativeudbhrāntakām udbhrāntake udbhrāntakāḥ
Instrumentaludbhrāntakayā udbhrāntakābhyām udbhrāntakābhiḥ
Dativeudbhrāntakāyai udbhrāntakābhyām udbhrāntakābhyaḥ
Ablativeudbhrāntakāyāḥ udbhrāntakābhyām udbhrāntakābhyaḥ
Genitiveudbhrāntakāyāḥ udbhrāntakayoḥ udbhrāntakānām
Locativeudbhrāntakāyām udbhrāntakayoḥ udbhrāntakāsu

Adverb -udbhrāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria