Declension table of ?udbhavakara

Deva

MasculineSingularDualPlural
Nominativeudbhavakaraḥ udbhavakarau udbhavakarāḥ
Vocativeudbhavakara udbhavakarau udbhavakarāḥ
Accusativeudbhavakaram udbhavakarau udbhavakarān
Instrumentaludbhavakareṇa udbhavakarābhyām udbhavakaraiḥ udbhavakarebhiḥ
Dativeudbhavakarāya udbhavakarābhyām udbhavakarebhyaḥ
Ablativeudbhavakarāt udbhavakarābhyām udbhavakarebhyaḥ
Genitiveudbhavakarasya udbhavakarayoḥ udbhavakarāṇām
Locativeudbhavakare udbhavakarayoḥ udbhavakareṣu

Compound udbhavakara -

Adverb -udbhavakaram -udbhavakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria