Declension table of ?udbhasa

Deva

MasculineSingularDualPlural
Nominativeudbhasaḥ udbhasau udbhasāḥ
Vocativeudbhasa udbhasau udbhasāḥ
Accusativeudbhasam udbhasau udbhasān
Instrumentaludbhasena udbhasābhyām udbhasaiḥ udbhasebhiḥ
Dativeudbhasāya udbhasābhyām udbhasebhyaḥ
Ablativeudbhasāt udbhasābhyām udbhasebhyaḥ
Genitiveudbhasasya udbhasayoḥ udbhasānām
Locativeudbhase udbhasayoḥ udbhaseṣu

Compound udbhasa -

Adverb -udbhasam -udbhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria