Declension table of ?udbhāvinī

Deva

FeminineSingularDualPlural
Nominativeudbhāvinī udbhāvinyau udbhāvinyaḥ
Vocativeudbhāvini udbhāvinyau udbhāvinyaḥ
Accusativeudbhāvinīm udbhāvinyau udbhāvinīḥ
Instrumentaludbhāvinyā udbhāvinībhyām udbhāvinībhiḥ
Dativeudbhāvinyai udbhāvinībhyām udbhāvinībhyaḥ
Ablativeudbhāvinyāḥ udbhāvinībhyām udbhāvinībhyaḥ
Genitiveudbhāvinyāḥ udbhāvinyoḥ udbhāvinīnām
Locativeudbhāvinyām udbhāvinyoḥ udbhāvinīṣu

Compound udbhāvini - udbhāvinī -

Adverb -udbhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria