Declension table of ?udbhāvayitṛ

Deva

MasculineSingularDualPlural
Nominativeudbhāvayitā udbhāvayitārau udbhāvayitāraḥ
Vocativeudbhāvayitaḥ udbhāvayitārau udbhāvayitāraḥ
Accusativeudbhāvayitāram udbhāvayitārau udbhāvayitṝn
Instrumentaludbhāvayitrā udbhāvayitṛbhyām udbhāvayitṛbhiḥ
Dativeudbhāvayitre udbhāvayitṛbhyām udbhāvayitṛbhyaḥ
Ablativeudbhāvayituḥ udbhāvayitṛbhyām udbhāvayitṛbhyaḥ
Genitiveudbhāvayituḥ udbhāvayitroḥ udbhāvayitṝṇām
Locativeudbhāvayitari udbhāvayitroḥ udbhāvayitṛṣu

Compound udbhāvayitṛ -

Adverb -udbhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria