Declension table of ?udbandha

Deva

MasculineSingularDualPlural
Nominativeudbandhaḥ udbandhau udbandhāḥ
Vocativeudbandha udbandhau udbandhāḥ
Accusativeudbandham udbandhau udbandhān
Instrumentaludbandhena udbandhābhyām udbandhaiḥ udbandhebhiḥ
Dativeudbandhāya udbandhābhyām udbandhebhyaḥ
Ablativeudbandhāt udbandhābhyām udbandhebhyaḥ
Genitiveudbandhasya udbandhayoḥ udbandhānām
Locativeudbandhe udbandhayoḥ udbandheṣu

Compound udbandha -

Adverb -udbandham -udbandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria