Declension table of ?udbala

Deva

NeuterSingularDualPlural
Nominativeudbalam udbale udbalāni
Vocativeudbala udbale udbalāni
Accusativeudbalam udbale udbalāni
Instrumentaludbalena udbalābhyām udbalaiḥ
Dativeudbalāya udbalābhyām udbalebhyaḥ
Ablativeudbalāt udbalābhyām udbalebhyaḥ
Genitiveudbalasya udbalayoḥ udbalānām
Locativeudbale udbalayoḥ udbaleṣu

Compound udbala -

Adverb -udbalam -udbalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria