Declension table of ?udaśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeudaśrayaṇam udaśrayaṇe udaśrayaṇāni
Vocativeudaśrayaṇa udaśrayaṇe udaśrayaṇāni
Accusativeudaśrayaṇam udaśrayaṇe udaśrayaṇāni
Instrumentaludaśrayaṇena udaśrayaṇābhyām udaśrayaṇaiḥ
Dativeudaśrayaṇāya udaśrayaṇābhyām udaśrayaṇebhyaḥ
Ablativeudaśrayaṇāt udaśrayaṇābhyām udaśrayaṇebhyaḥ
Genitiveudaśrayaṇasya udaśrayaṇayoḥ udaśrayaṇānām
Locativeudaśrayaṇe udaśrayaṇayoḥ udaśrayaṇeṣu

Compound udaśrayaṇa -

Adverb -udaśrayaṇam -udaśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria