Declension table of ?udayaprastha

Deva

MasculineSingularDualPlural
Nominativeudayaprasthaḥ udayaprasthau udayaprasthāḥ
Vocativeudayaprastha udayaprasthau udayaprasthāḥ
Accusativeudayaprastham udayaprasthau udayaprasthān
Instrumentaludayaprasthena udayaprasthābhyām udayaprasthaiḥ udayaprasthebhiḥ
Dativeudayaprasthāya udayaprasthābhyām udayaprasthebhyaḥ
Ablativeudayaprasthāt udayaprasthābhyām udayaprasthebhyaḥ
Genitiveudayaprasthasya udayaprasthayoḥ udayaprasthānām
Locativeudayaprasthe udayaprasthayoḥ udayaprastheṣu

Compound udayaprastha -

Adverb -udayaprastham -udayaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria