Declension table of ?udayāntara

Deva

NeuterSingularDualPlural
Nominativeudayāntaram udayāntare udayāntarāṇi
Vocativeudayāntara udayāntare udayāntarāṇi
Accusativeudayāntaram udayāntare udayāntarāṇi
Instrumentaludayāntareṇa udayāntarābhyām udayāntaraiḥ
Dativeudayāntarāya udayāntarābhyām udayāntarebhyaḥ
Ablativeudayāntarāt udayāntarābhyām udayāntarebhyaḥ
Genitiveudayāntarasya udayāntarayoḥ udayāntarāṇām
Locativeudayāntare udayāntarayoḥ udayāntareṣu

Compound udayāntara -

Adverb -udayāntaram -udayāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria