Declension table of ?udavasita

Deva

NeuterSingularDualPlural
Nominativeudavasitam udavasite udavasitāni
Vocativeudavasita udavasite udavasitāni
Accusativeudavasitam udavasite udavasitāni
Instrumentaludavasitena udavasitābhyām udavasitaiḥ
Dativeudavasitāya udavasitābhyām udavasitebhyaḥ
Ablativeudavasitāt udavasitābhyām udavasitebhyaḥ
Genitiveudavasitasya udavasitayoḥ udavasitānām
Locativeudavasite udavasitayoḥ udavasiteṣu

Compound udavasita -

Adverb -udavasitam -udavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria