Declension table of ?udavagrahā

Deva

FeminineSingularDualPlural
Nominativeudavagrahā udavagrahe udavagrahāḥ
Vocativeudavagrahe udavagrahe udavagrahāḥ
Accusativeudavagrahām udavagrahe udavagrahāḥ
Instrumentaludavagrahayā udavagrahābhyām udavagrahābhiḥ
Dativeudavagrahāyai udavagrahābhyām udavagrahābhyaḥ
Ablativeudavagrahāyāḥ udavagrahābhyām udavagrahābhyaḥ
Genitiveudavagrahāyāḥ udavagrahayoḥ udavagrahāṇām
Locativeudavagrahāyām udavagrahayoḥ udavagrahāsu

Adverb -udavagraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria