Declension table of ?udavagraha

Deva

NeuterSingularDualPlural
Nominativeudavagraham udavagrahe udavagrahāṇi
Vocativeudavagraha udavagrahe udavagrahāṇi
Accusativeudavagraham udavagrahe udavagrahāṇi
Instrumentaludavagraheṇa udavagrahābhyām udavagrahaiḥ
Dativeudavagrahāya udavagrahābhyām udavagrahebhyaḥ
Ablativeudavagrahāt udavagrahābhyām udavagrahebhyaḥ
Genitiveudavagrahasya udavagrahayoḥ udavagrahāṇām
Locativeudavagrahe udavagrahayoḥ udavagraheṣu

Compound udavagraha -

Adverb -udavagraham -udavagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria