Declension table of ?udarika

Deva

MasculineSingularDualPlural
Nominativeudarikaḥ udarikau udarikāḥ
Vocativeudarika udarikau udarikāḥ
Accusativeudarikam udarikau udarikān
Instrumentaludarikeṇa udarikābhyām udarikaiḥ udarikebhiḥ
Dativeudarikāya udarikābhyām udarikebhyaḥ
Ablativeudarikāt udarikābhyām udarikebhyaḥ
Genitiveudarikasya udarikayoḥ udarikāṇām
Locativeudarike udarikayoḥ udarikeṣu

Compound udarika -

Adverb -udarikam -udarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria