Declension table of ?udarasthita

Deva

MasculineSingularDualPlural
Nominativeudarasthitaḥ udarasthitau udarasthitāḥ
Vocativeudarasthita udarasthitau udarasthitāḥ
Accusativeudarasthitam udarasthitau udarasthitān
Instrumentaludarasthitena udarasthitābhyām udarasthitaiḥ udarasthitebhiḥ
Dativeudarasthitāya udarasthitābhyām udarasthitebhyaḥ
Ablativeudarasthitāt udarasthitābhyām udarasthitebhyaḥ
Genitiveudarasthitasya udarasthitayoḥ udarasthitānām
Locativeudarasthite udarasthitayoḥ udarasthiteṣu

Compound udarasthita -

Adverb -udarasthitam -udarasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria