Declension table of ?udaksamāsa

Deva

MasculineSingularDualPlural
Nominativeudaksamāsaḥ udaksamāsau udaksamāsāḥ
Vocativeudaksamāsa udaksamāsau udaksamāsāḥ
Accusativeudaksamāsam udaksamāsau udaksamāsān
Instrumentaludaksamāsena udaksamāsābhyām udaksamāsaiḥ udaksamāsebhiḥ
Dativeudaksamāsāya udaksamāsābhyām udaksamāsebhyaḥ
Ablativeudaksamāsāt udaksamāsābhyām udaksamāsebhyaḥ
Genitiveudaksamāsasya udaksamāsayoḥ udaksamāsānām
Locativeudaksamāse udaksamāsayoḥ udaksamāseṣu

Compound udaksamāsa -

Adverb -udaksamāsam -udaksamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria