Declension table of ?udakprasravaṇa

Deva

NeuterSingularDualPlural
Nominativeudakprasravaṇam udakprasravaṇe udakprasravaṇāni
Vocativeudakprasravaṇa udakprasravaṇe udakprasravaṇāni
Accusativeudakprasravaṇam udakprasravaṇe udakprasravaṇāni
Instrumentaludakprasravaṇena udakprasravaṇābhyām udakprasravaṇaiḥ
Dativeudakprasravaṇāya udakprasravaṇābhyām udakprasravaṇebhyaḥ
Ablativeudakprasravaṇāt udakprasravaṇābhyām udakprasravaṇebhyaḥ
Genitiveudakprasravaṇasya udakprasravaṇayoḥ udakprasravaṇānām
Locativeudakprasravaṇe udakprasravaṇayoḥ udakprasravaṇeṣu

Compound udakprasravaṇa -

Adverb -udakprasravaṇam -udakprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria