Declension table of ?udagdakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeudagdakṣiṇaḥ udagdakṣiṇau udagdakṣiṇāḥ
Vocativeudagdakṣiṇa udagdakṣiṇau udagdakṣiṇāḥ
Accusativeudagdakṣiṇam udagdakṣiṇau udagdakṣiṇān
Instrumentaludagdakṣiṇena udagdakṣiṇābhyām udagdakṣiṇaiḥ udagdakṣiṇebhiḥ
Dativeudagdakṣiṇāya udagdakṣiṇābhyām udagdakṣiṇebhyaḥ
Ablativeudagdakṣiṇāt udagdakṣiṇābhyām udagdakṣiṇebhyaḥ
Genitiveudagdakṣiṇasya udagdakṣiṇayoḥ udagdakṣiṇānām
Locativeudagdakṣiṇe udagdakṣiṇayoḥ udagdakṣiṇeṣu

Compound udagdakṣiṇa -

Adverb -udagdakṣiṇam -udagdakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria