Declension table of ?udaṅmṛttika

Deva

MasculineSingularDualPlural
Nominativeudaṅmṛttikaḥ udaṅmṛttikau udaṅmṛttikāḥ
Vocativeudaṅmṛttika udaṅmṛttikau udaṅmṛttikāḥ
Accusativeudaṅmṛttikam udaṅmṛttikau udaṅmṛttikān
Instrumentaludaṅmṛttikena udaṅmṛttikābhyām udaṅmṛttikaiḥ udaṅmṛttikebhiḥ
Dativeudaṅmṛttikāya udaṅmṛttikābhyām udaṅmṛttikebhyaḥ
Ablativeudaṅmṛttikāt udaṅmṛttikābhyām udaṅmṛttikebhyaḥ
Genitiveudaṅmṛttikasya udaṅmṛttikayoḥ udaṅmṛttikānām
Locativeudaṅmṛttike udaṅmṛttikayoḥ udaṅmṛttikeṣu

Compound udaṅmṛttika -

Adverb -udaṅmṛttikam -udaṅmṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria