Declension table of ?udaṅīṣa

Deva

MasculineSingularDualPlural
Nominativeudaṅīṣaḥ udaṅīṣau udaṅīṣāḥ
Vocativeudaṅīṣa udaṅīṣau udaṅīṣāḥ
Accusativeudaṅīṣam udaṅīṣau udaṅīṣān
Instrumentaludaṅīṣeṇa udaṅīṣābhyām udaṅīṣaiḥ udaṅīṣebhiḥ
Dativeudaṅīṣāya udaṅīṣābhyām udaṅīṣebhyaḥ
Ablativeudaṅīṣāt udaṅīṣābhyām udaṅīṣebhyaḥ
Genitiveudaṅīṣasya udaṅīṣayoḥ udaṅīṣāṇām
Locativeudaṅīṣe udaṅīṣayoḥ udaṅīṣeṣu

Compound udaṅīṣa -

Adverb -udaṅīṣam -udaṅīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria