Declension table of ?udāyudha

Deva

NeuterSingularDualPlural
Nominativeudāyudham udāyudhe udāyudhāni
Vocativeudāyudha udāyudhe udāyudhāni
Accusativeudāyudham udāyudhe udāyudhāni
Instrumentaludāyudhena udāyudhābhyām udāyudhaiḥ
Dativeudāyudhāya udāyudhābhyām udāyudhebhyaḥ
Ablativeudāyudhāt udāyudhābhyām udāyudhebhyaḥ
Genitiveudāyudhasya udāyudhayoḥ udāyudhānām
Locativeudāyudhe udāyudhayoḥ udāyudheṣu

Compound udāyudha -

Adverb -udāyudham -udāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria