Declension table of ?udāyasa

Deva

MasculineSingularDualPlural
Nominativeudāyasaḥ udāyasau udāyasāḥ
Vocativeudāyasa udāyasau udāyasāḥ
Accusativeudāyasam udāyasau udāyasān
Instrumentaludāyasena udāyasābhyām udāyasaiḥ udāyasebhiḥ
Dativeudāyasāya udāyasābhyām udāyasebhyaḥ
Ablativeudāyasāt udāyasābhyām udāyasebhyaḥ
Genitiveudāyasasya udāyasayoḥ udāyasānām
Locativeudāyase udāyasayoḥ udāyaseṣu

Compound udāyasa -

Adverb -udāyasam -udāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria