Declension table of udāvasu

Deva

MasculineSingularDualPlural
Nominativeudāvasuḥ udāvasū udāvasavaḥ
Vocativeudāvaso udāvasū udāvasavaḥ
Accusativeudāvasum udāvasū udāvasūn
Instrumentaludāvasunā udāvasubhyām udāvasubhiḥ
Dativeudāvasave udāvasubhyām udāvasubhyaḥ
Ablativeudāvasoḥ udāvasubhyām udāvasubhyaḥ
Genitiveudāvasoḥ udāvasvoḥ udāvasūnām
Locativeudāvasau udāvasvoḥ udāvasuṣu

Compound udāvasu -

Adverb -udāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria