Declension table of ?udāttamayā

Deva

FeminineSingularDualPlural
Nominativeudāttamayā udāttamaye udāttamayāḥ
Vocativeudāttamaye udāttamaye udāttamayāḥ
Accusativeudāttamayām udāttamaye udāttamayāḥ
Instrumentaludāttamayayā udāttamayābhyām udāttamayābhiḥ
Dativeudāttamayāyai udāttamayābhyām udāttamayābhyaḥ
Ablativeudāttamayāyāḥ udāttamayābhyām udāttamayābhyaḥ
Genitiveudāttamayāyāḥ udāttamayayoḥ udāttamayānām
Locativeudāttamayāyām udāttamayayoḥ udāttamayāsu

Adverb -udāttamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria