Declension table of ?udāsthita

Deva

NeuterSingularDualPlural
Nominativeudāsthitam udāsthite udāsthitāni
Vocativeudāsthita udāsthite udāsthitāni
Accusativeudāsthitam udāsthite udāsthitāni
Instrumentaludāsthitena udāsthitābhyām udāsthitaiḥ
Dativeudāsthitāya udāsthitābhyām udāsthitebhyaḥ
Ablativeudāsthitāt udāsthitābhyām udāsthitebhyaḥ
Genitiveudāsthitasya udāsthitayoḥ udāsthitānām
Locativeudāsthite udāsthitayoḥ udāsthiteṣu

Compound udāsthita -

Adverb -udāsthitam -udāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria