Declension table of ?udāravikrama

Deva

MasculineSingularDualPlural
Nominativeudāravikramaḥ udāravikramau udāravikramāḥ
Vocativeudāravikrama udāravikramau udāravikramāḥ
Accusativeudāravikramam udāravikramau udāravikramān
Instrumentaludāravikrameṇa udāravikramābhyām udāravikramaiḥ udāravikramebhiḥ
Dativeudāravikramāya udāravikramābhyām udāravikramebhyaḥ
Ablativeudāravikramāt udāravikramābhyām udāravikramebhyaḥ
Genitiveudāravikramasya udāravikramayoḥ udāravikramāṇām
Locativeudāravikrame udāravikramayoḥ udāravikrameṣu

Compound udāravikrama -

Adverb -udāravikramam -udāravikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria