Declension table of udāratva

Deva

NeuterSingularDualPlural
Nominativeudāratvam udāratve udāratvāni
Vocativeudāratva udāratve udāratvāni
Accusativeudāratvam udāratve udāratvāni
Instrumentaludāratvena udāratvābhyām udāratvaiḥ
Dativeudāratvāya udāratvābhyām udāratvebhyaḥ
Ablativeudāratvāt udāratvābhyām udāratvebhyaḥ
Genitiveudāratvasya udāratvayoḥ udāratvānām
Locativeudāratve udāratvayoḥ udāratveṣu

Compound udāratva -

Adverb -udāratvam -udāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria