Declension table of ?udāramati_ā

Deva

FeminineSingularDualPlural
Nominativeudāramati_ā udāramati_e udāramati_āḥ
Vocativeudāramati_e udāramati_e udāramati_āḥ
Accusativeudāramati_ām udāramati_e udāramati_āḥ
Instrumentaludāramati_ayā udāramati_ābhyām udāramati_ābhiḥ
Dativeudāramati_āyai udāramati_ābhyām udāramati_ābhyaḥ
Ablativeudāramati_āyāḥ udāramati_ābhyām udāramati_ābhyaḥ
Genitiveudāramati_āyāḥ udāramati_ayoḥ udāramati_ānām
Locativeudāramati_āyām udāramati_ayoḥ udāramati_āsu

Adverb -udāramati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria